SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६७१ (A) www.kobatirth.org एवम् उक्तेन प्रकारेण तावद् उद्घाते लघुरूपे मास- चतुर्मास षण्मासलक्षणे प्रायश्चित्ते समापतितेऽभिहितम् । अनुद्घाते गुरुके समापतिते तान्येव मास- चतुर्मास - षण्मासानि - किण्हमित्यनेन पदेन विशेषितानि वक्तव्यानि ॥ ४४७४ ॥ तद्यथा पढमस्स य कज्जस्स य, दसविहमालोयणं निसामेत्ता । नक्खत्ते भे पीडा, किण्हे मासं तवं कुणसु ॥ ४४७५ ॥ पढमस्स य कज्जस्स य, दसविहमालोयणं निसामेत्ता । नक्खत्ते भे पीडा, चउमासतवं कुणसु किण्हे ॥४४७६ ॥ Acharya Shri Kailashsagarsuri Gyanmandir पढमस्स य कज्जस्स य, दसविहमालोयणं निसामेत्ता । नक्खत्ते भे पीडा, छम्मासतवं कुणसु किण्हे ॥४४७७ ॥ [ जी.भा.६४६,६४८] छेयं अतो वोच्छं [गा. ४४७४] ति अतः परं छेदम् उपलक्षणमेतत्, मूलादिकं च प्रायश्चित्तं वक्ष्ये ॥ ४४७५ || ४४७६ ॥ ४४७७ ॥ तदेवाह For Private And Personal गाथा |४४७०-४४८० सङ्केतेन प्रायश्चित्तदानम् १६७१ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy