SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhapa Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एवं तु मुसावातो, अदिन मेहुण परिग्गहो चेव । श्री व्यवहार बियछक्के पुढवादी, तइए छक्के अकप्पादी ॥ ४४६३॥ [तुला-जी भा. ६३०] सूत्रम् एवम् उक्तेन प्रकारेण मृषावादः अदत्तम् अदत्तादानं मैथुनं परिग्रहः चशब्दाद् रात्रिभोजनं दशम उद्देशकः च सञ्चारणीयम्। द्वितीये षट्के क्रमेण पृथिव्यादयः सञ्चारणीयाः। तृतीये षट्के १६६८ (B) अकल्पादयः ॥ ४४३६ ॥ निक्कारणदप्पेणं, अट्ठारस चारियाई एयाइं । एवमकप्पादीसु वि, एक्केक्के होंति अट्ठरसा ॥ ४४६४॥ [तुला-जी भा. ६३१] एवं निष्कारणस्य दर्पलक्षणस्य कार्यस्य सम्बन्धिना प्रथमेन पदेन दर्पण एतानि || व्रतषट्कप्रभृतीन्यष्टादश पदानि सञ्चारितानि। एवमकल्पादिष्वपि नवसु पदेषु एकैकस्मिन् प्रत्येकमष्टादश पदानि सञ्चारयितव्यानि भवन्ति ॥ ४४६४ ॥ १.अट्ठारस-मु.। अट्ठरस-ला.॥ गाथा ४४६१-४४६९ स्थापनाभङ्गादिः १६६८ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy