SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shy Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६६६ (B)| पढमस्स य कजस्स य, पढमेण पएण सेवियं जं तु । तइये छक्के अन्भिंतरं तु सेसेसु वि पएसु ॥ ४४५४॥ अक्षरगमनिका प्राग्वत् । तदेवं प्रथमस्य कार्यस्य प्रथमं पदं' दर्पलक्षणं पदममुञ्चताऽष्टादशपदानि सञ्चारितानि, एवमकल्पादिभिरपि द्वितीयादिभिः पदैः सञ्चारणीयानि ॥ ४४५४॥ पाठोऽप्येवम् पढमस्स य कज्जस्स य, बीएण पएण सेवियं जं तु । पढमे छक्के अब्भिंतरं तु पढमं भवे ठाणं ॥ ४४५५ ॥ इत्यादि। सर्वसङ्ख्यया भङ्गानामशीतं शतम् १८० ॥ ४४५५ ॥ तदेवं प्रथमं दर्परूपं विशुद्धम्। इदानीं द्वितीयं कल्पपदमधिकृत्याहबिइयस्स य कजस्स य, पढमेण पएण सेवियं जं तु । पढमे छक्के अब्भिंतरं तु पढमं भवे ठाणं ॥ ४४५६॥ गाथा ४४५२-४४६० आलोचनाक्रमः |१६६६ (B) १. इतोऽग्रे हस्तादर्शेषु 'एया चेव परिपाडी एत्थुग्गहो उ भणियव्वो' इति पाठो दृश्यते इति ला. टिप्पणे॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy