________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shy Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम
उद्देशकः १६६६ (B)|
पढमस्स य कजस्स य, पढमेण पएण सेवियं जं तु । तइये छक्के अन्भिंतरं तु सेसेसु वि पएसु ॥ ४४५४॥
अक्षरगमनिका प्राग्वत् । तदेवं प्रथमस्य कार्यस्य प्रथमं पदं' दर्पलक्षणं पदममुञ्चताऽष्टादशपदानि सञ्चारितानि, एवमकल्पादिभिरपि द्वितीयादिभिः पदैः सञ्चारणीयानि ॥ ४४५४॥ पाठोऽप्येवम्
पढमस्स य कज्जस्स य, बीएण पएण सेवियं जं तु । पढमे छक्के अब्भिंतरं तु पढमं भवे ठाणं ॥ ४४५५ ॥ इत्यादि। सर्वसङ्ख्यया भङ्गानामशीतं शतम् १८० ॥ ४४५५ ॥ तदेवं प्रथमं दर्परूपं विशुद्धम्। इदानीं द्वितीयं कल्पपदमधिकृत्याहबिइयस्स य कजस्स य, पढमेण पएण सेवियं जं तु । पढमे छक्के अब्भिंतरं तु पढमं भवे ठाणं ॥ ४४५६॥
गाथा ४४५२-४४६० आलोचनाक्रमः
|१६६६ (B)
१. इतोऽग्रे हस्तादर्शेषु 'एया चेव परिपाडी एत्थुग्गहो उ भणियव्वो' इति पाठो दृश्यते इति ला. टिप्पणे॥
For Private And Personal