SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६६३ (A) प्रतिज्ञातमेव करोतिदप्प१ अकप्पर निरालंब३ चियत्ते४ अप्पसत्थ५ वीसत्थे । अपरिच्छ७ अकडजोगी८, अणाणुतावी९ य णिस्संके१०॥ ४४४२॥ [जी.भा.५८९] दर्पः निष्कारणं धावन-वल्गन-वीरयुद्धादिकरणम् १ । अकल्पः अपरिणतपृथ्वीकायादिग्रहणम-वगीतार्थानीतोपधि-शय्याऽऽहाराद्युपभोगश्च २ निरालम्बः ज्ञानाद्यालम्बनरहितप्रतिसेवकः३। चियत्ते त्ति पदैकदेशे पदसमुदायोपचारात् त्यक्तकृत्यः संस्तरन्नपि सन्नकृत्यं प्रतिसेव्य त्यक्तचारित्र इत्यर्थः ४। अप्रशस्तः बल-वर्णादिनिमित्तं प्रतिसेवी ५। विश्वस्तः स्वपक्षतः परपक्षतो वा निर्भयं प्राणातिपातादिसेवी ६। अपरीक्षः युक्तायुक्तपरीक्षाविकलः ७। अकृतयोगी अगीतार्थः त्रीन् वारान् कल्पमेषणीयं चापरिभाव्य प्रथमवेलायामपि यतस्ततोऽकल्पानेषणीयग्राही ८। अननुतापी अपवादपदेन कायानामुपद्रवेऽपि कृते गाथा ४४३७-४४४५ अतिचारालोचनादिः |१६६३ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy