________________
Shri Mahavir Jain Aradeana Kendra
www.kobatirth.org
Acharya Shqi Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
तव-नियम-नाणरुक्खं, आरुहिउं भवमहन्नवापन्नं । |
संसारगड्डकूलं, डेवेहि त्ती मए भणितो ॥ ४४२७॥ [जी.भा.५७४]
तपो-नियम-ज्ञानमयं वृक्षं भवमहार्णवापन्नं भवसमुद्रमध्यप्राप्तमारुहय संसारगतकूलं उद्देशकः || डिप उल्लङ्घयेति मया भणितः ॥ ४४२७॥१६५९ (B) जो पुण परिणामो खलु, आरुह भणितो उ सो विचिंतेइ ।
निच्छंति पावमेते, जीवाणं थावराणं पि ॥ ४४२८॥ किं पुण पंचिंदीणं ?, तं भवियव्वेत्थ कारणेणं तु । आरुहणववसियं तू, वारेइ गुरूववटुं भे ॥ ४४२९॥ [जी.भा.५७५-७६] .
४४२२-४४२९ यः पुनः खलु परिणामः आज्ञापरिणामकः स आरुहेति भणितश्चिन्तयति-नेच्छन्ति शिष्यपरीक्षा पापमेते मदीया गुरवो जीवानां स्थावराणामपि, किं पुनः पञ्चेन्द्रियाणाम्, तस्मादत्र | |१६५९ (B)
गाथा
. गुरुववत्थंतो- मु.॥
For Private And Personal