SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradeana Kendra www.kobatirth.org Acharya Shqi Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम तव-नियम-नाणरुक्खं, आरुहिउं भवमहन्नवापन्नं । | संसारगड्डकूलं, डेवेहि त्ती मए भणितो ॥ ४४२७॥ [जी.भा.५७४] तपो-नियम-ज्ञानमयं वृक्षं भवमहार्णवापन्नं भवसमुद्रमध्यप्राप्तमारुहय संसारगतकूलं उद्देशकः || डिप उल्लङ्घयेति मया भणितः ॥ ४४२७॥१६५९ (B) जो पुण परिणामो खलु, आरुह भणितो उ सो विचिंतेइ । निच्छंति पावमेते, जीवाणं थावराणं पि ॥ ४४२८॥ किं पुण पंचिंदीणं ?, तं भवियव्वेत्थ कारणेणं तु । आरुहणववसियं तू, वारेइ गुरूववटुं भे ॥ ४४२९॥ [जी.भा.५७५-७६] . ४४२२-४४२९ यः पुनः खलु परिणामः आज्ञापरिणामकः स आरुहेति भणितश्चिन्तयति-नेच्छन्ति शिष्यपरीक्षा पापमेते मदीया गुरवो जीवानां स्थावराणामपि, किं पुनः पञ्चेन्द्रियाणाम्, तस्मादत्र | |१६५९ (B) गाथा . गुरुववत्थंतो- मु.॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy