________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देश :
१६५४ (A)
www.kobatirth.org
जहवंतीसुकुमालो वोसट्ट - निसट्ठ- चत्तदेहाओ ।
धीरो स्पेल्लियाए, सिवाए खतिते तिरत्तेणं ॥ ४४०५ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
[जी. भा. ५३६, नि. भा. ३९७२]
यथा अवन्तिसुकुमालो व्युत्सृष्टनिसृष्ट- त्यक्तदेहो धीरः सपेल्लियाए पेल्लकसहितया बालस्वपुत्रभाण्डसहितया शिवया शृगाल्या त्रिरात्रेण रात्रित्रिकेण भक्षितः, सम्यक् सोढवान् । एवमन्यैरपि सोढव्यम् ॥ ४४०५ ॥
जह ते गोट्ठट्ठाणे, वोसट्ठनिसट्ट - चत्तदेहागा।
उदएण वोज्झमाणा, वियरम्मि उ संकरे लग्गा ॥ ४४०६ ॥
For Private And Personal
[जी.भा. ५३७, नि. भा. ३९७३]
ग्रामासन्नप्रदेशे केचित् साधवः पादपोपगता: । ततो यथा ते गोष्ठस्थाने प्रदेशविशेषे निसृष्टं निःसहतया व्युत्सृष्ट- त्यक्तदेहा आन्तरिक्षेण पतितेनोदकेन उह्यमानाः वितरके नद्या: श्रोतसि शङ्करे लग्नाः सम्यग्वेदनां सहमानाः कालगताः । एवं शेषैरपि सोढव्यम्
||४४०६ ॥
गाथा
|४४०५ - ४४११
श्रुतव्यवहार
स्वरूपम्
१६५४ (A)