SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देश : १६५४ (A) www.kobatirth.org जहवंतीसुकुमालो वोसट्ट - निसट्ठ- चत्तदेहाओ । धीरो स्पेल्लियाए, सिवाए खतिते तिरत्तेणं ॥ ४४०५ ॥ Acharya Shri Kailashsagarsuri Gyanmandir [जी. भा. ५३६, नि. भा. ३९७२] यथा अवन्तिसुकुमालो व्युत्सृष्टनिसृष्ट- त्यक्तदेहो धीरः सपेल्लियाए पेल्लकसहितया बालस्वपुत्रभाण्डसहितया शिवया शृगाल्या त्रिरात्रेण रात्रित्रिकेण भक्षितः, सम्यक् सोढवान् । एवमन्यैरपि सोढव्यम् ॥ ४४०५ ॥ जह ते गोट्ठट्ठाणे, वोसट्ठनिसट्ट - चत्तदेहागा। उदएण वोज्झमाणा, वियरम्मि उ संकरे लग्गा ॥ ४४०६ ॥ For Private And Personal [जी.भा. ५३७, नि. भा. ३९७३] ग्रामासन्नप्रदेशे केचित् साधवः पादपोपगता: । ततो यथा ते गोष्ठस्थाने प्रदेशविशेषे निसृष्टं निःसहतया व्युत्सृष्ट- त्यक्तदेहा आन्तरिक्षेण पतितेनोदकेन उह्यमानाः वितरके नद्या: श्रोतसि शङ्करे लग्नाः सम्यग्वेदनां सहमानाः कालगताः । एवं शेषैरपि सोढव्यम् ||४४०६ ॥ गाथा |४४०५ - ४४११ श्रुतव्यवहार स्वरूपम् १६५४ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy