SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व्यवहारसूत्रम् प्रत्यनीकतया कोऽपि से तस्य- पादपोपगतस्य कीलकैर्लोहमयैश्चर्म विधून्य तदनन्तरं श्री || तं मधुघृतम्रक्षितदेहं कृत्वा पिपीलिकानां दद्यात् तथापि स सम्यक् सहेत॥ ४४०१ ॥ तत्र सहने दृष्टान्तमाहदशम जह सो चिलायपुत्तो, वोसट्ठनिसट्ठ-चत्तदेहाओ । उद्देशकः सोणियगंधेण पिवीलियाहि चालंकओ धीरो ॥ ४४०२॥ १६५३ (A) [जी.भा.५३३,नि.भा.३९६९] यथा स चिलातीपुत्रो निसृष्टम् अतिशयेन व्युत्सृष्ट-त्यक्तदेहः शोणितगन्धेन पिपीलिकाभिः चालङ्कृतः चालिनीकृतो धीरो न मनागपि ध्यानाच्चलितवान् । एवं सर्वैरपि सोढव्यम्॥ ४४०२॥ अन्यं दृष्टान्तमाहजह सो कालायवेसितो वि मोग्गल्लसेलसिहरम्मि । खइओ विउव्विऊणं, देवेण सियालरूवेणं ॥ ४४०३॥ [जी.भा.५३४,नि.भा.३९७०] | १. चालणिव्व कओ-ला.॥ गाथा ४३९८-४४०४ उपसर्गसहने दृष्टान्ताः |१६५३ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy