SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६५१ (B) www.kobatirth.org निज्जरा से, दुविहा आराहणा धुवा तस्स । अंतकिरियं च साहू, करेज्ज देवोववत्तिं वा ॥ ४३९६॥ Acharya Shri Kailashsagarsuri Gyanmandir [ जी. भा. ५४१ - ५५३, नि. भा. ३९५२-३९६३] इयं प्राग्वत् ॥ ४३९६ ॥ मुणिसुव्वयंतेवासी, खंदग दाहे य कुंभकारकडे । देवी पुरंदरजसा, दंडइ पालगक मरुओ य ॥ ४३९७॥ [उत्त.नि.११३जी.भा.५२८,नि.भा.३९६४] कुम्भकारकृते नगरे दण्डकिर्नाम राजा । तस्य देवी पुरन्दरजसा । पालको नाम मरुकः पुरोहितः । तत्र भगवतो मुनिसुव्रतस्वामिनोऽन्तेवासी स्कन्दको नाम विहारक्रमेण गतः । स स्वशिष्याणां यन्त्रपीडनेन मारणं विशेषतो बालक्षुल्लकस्योपलभ्य सञ्जातकोपो यन्त्रपीडनेन मारितोऽग्निकुमारेषूत्पद्य जातिं स्मृत्वा समस्तस्यापि देशस्य दाहं कृतवान् । शिष्यास्तु समाधिप्राप्ता मृत्युमुपगताः ॥ ४३९७ ॥ For Private And Personal गाथा | ४३९८-४४०४ उपसर्गसहने दृष्टान्ताः १६५१ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy