SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देश : १६५० (B) www.kobatirth.org द्वे अक्षिणी द्वौ कर्णौ द्वौ नासापुटौ द्वे जिह्वा-स्पर्शे नवमं मनः, एतानि नव अङ्गानि यावदद्यापि यौवनं न भवति तावत् सुप्तानि भवन्ति, न खलु तदानीमेतेषामतीवाभिष्वङ्गः सुखे भवति ततः सुप्तानीति व्यपदिश्यन्ते, यौवने तु प्राप्तकालस्य गुणेन प्रतिबुद्धानि जायन्ते । नवाङ्गानि सुप्तानि प्रतिबोधितानि यया सा तथा तया । तथा अष्टादशदेशी भाषास्तासु मध्ये यस्य यत्र कामरतिविशेषस्तत्र कुशलया । तथा द्वासप्ततिकलापण्डितया । चतुःषष्ट्या महिलागुणैरुपेतया ॥ ४३९१ ॥ Acharya Shri Kailashṣagarsuri Gyanmandir नवाङ्गादिव्याख्यानं तावदाह दो सुत्त- नेत्तमादी, नवंगसुत्ता हवंति एए उ । देसीभासऽट्ठारस, रतीविसेसे उइगुवीसं ॥ ४३९२ ॥ [तुला-नि.भा.३९६०] कोसल्लमक्कवीसइविहं तु एमाइएहिं तु गुणेहिं । जुत्ता रूव- जोव्वण - विलास - लावन्नकलियाए ॥ ४३९३ ॥ For Private And Personal [ जी. भा. ५४९-५०] गाथा | ४३९८-४४०४ उपसर्गसहने दृष्टान्ताः १६५० (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy