SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arapha Kendra www.kobatirth.org Acharya Shri K hagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६४५ (A) शक्नुवन्ति परिपूर्णामुत्तर गुणविशुद्धिं कर्तुम्, ततो यथावस्थिताहार विलोपतो बालमरणमभ्युपगच्छन्ति ॥ ४३७० ॥ तदेवमुक्तं भक्तप्रत्याख्यानम् । इदानीमिङ्गिनीमरणमाहपव्वजादी काउं नायव्वं जाव होतऽवोच्छित्ती । पंच तुलेऊण य सो, इंगिणिमरणं परिणतो उ ॥ ४३७१॥ [जी.भा.५१२,नि.भा. ३९४०] | प्रव्रज्यादिकं प्रव्रज्या शिक्षाग्रहणं व्रतारोहणं अर्थग्रहणम् अनियतं वासं गच्छस्य परिपूर्णस्य निर्वृत्तिम्, गच्छनिर्वृत्तिकरणेन च तीर्थस्याव्यवच्छेदः कृतस्तत आह-तावद् ज्ञातव्यं यावद्भवति तीर्थस्याऽव्यवच्छित्तिः, तत्पर्यन्तं कृत्वा पञ्च च तप:लयिसूत्र-सत्त्वैकत्वबललक्षणानि लयित्वा स इङ्गिनीमरणं परिणतः प्रतिपन्नो भवति ॥ ४३७१ ॥ अथ भक्तपरिज्ञातोऽस्य को विशेषः ? इत्याह गाथा ४३६७-४३७४ इङ्गिनीमरणम् १६४५ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy