SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६३७ (A) www.kobatirth.org गीयत्थमगीयत्थं, सारेउं मतिविबोहणं काउं । तो पडिबोहिय छट्टे, पढमे पगयं सिया बिइए ॥ ४३४१ ॥ Acharya Shri Kailashsagarsuri Gyanmandir [ जी. भा. ४७७, नि. भा. ३९२४] स भक्तप्रत्याख्यानी कदाचित् प्रान्तया देवतयाधिष्ठितोऽवभाषेत, ततः परिज्ञाननिमित्तं स्मरणं कारयितव्यः । स भण्यते- कस्त्वम् ? गीतार्थोऽगीतार्थो वा ?, अथवा दिवसो वर्त्तते रात्रिर्वा? तत्र यदि समस्तमवितथं ब्रूते तदा ज्ञायते न प्रान्तदेवतयाऽधिष्ठितः, किन्तु परीषहत्याजितो याचते । तदेवं गीतार्थमगीतार्थं चाऽऽत्मानं स्मारयित्वा स्मरणोत्पादनेन यथावस्थितमतिविबोधनं कृत्वा ततः प्रतिबोध्य षष्ठे रात्रिभोजने प्रथमे अशने प्रकृतं स्यात् द्वितीये पानके । किमुक्तं भवति ? अशने पानके च याचिते तस्य भक्त- पानात्मकः कवचभूत आहारो दातव्यः ॥ ४३४१ ॥ आह- किं कारणं प्रत्याख्याप्य पुनराहारो दीयते ? तत आह For Private And Personal गाथा |४३३७-४३४३ असमाधौ यतना १६३७ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy