SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६३५ (B) सव्वातो अज्जातो, सव्वे वि य पढमसंघयणवजा । सव्वे य देसविरया, पच्चक्खाणेण उ मरंति ॥ ४३३५॥ [जी.भा.४९१,नि.भा.३९१८] सर्वा अप्यार्यिकाः सर्वेऽपि च प्रथमसंहननवर्जाः सर्वेऽपि च देशविरताः प्रत्याख्यानेन भक्तपरिज्ञारूपेण इङ्गिनीरूपेण वा म्रियन्ते ॥ ४३३५ ॥ सव्वसुहप्पभवाओ, जीवियसाराओ सव्वजणयातो । आहाराओ रयणं, न विजइ हु उत्तमं लोए ॥ ४३३६ ॥ [जी.भा.४७२,नि.भा.३९१९] सर्वस्य सुखस्य प्रभवः-उत्पादकारणं सर्वसुखप्रभवस्तस्मात्, जीवितसाराद् "अन्नं वै प्राणाः"[ ]इति वचनात्, सर्वस्य जगतो जनकस्तस्मात् आहारमन्तरेण कस्याप्युत्पत्तेरभावात्, इत्थम्भूतादाहारादन्यदुत्तमं रत्नं लोके न विद्यते, किन्त्वाहार एव सर्वोत्तमं रत्नम् ॥ ४३३६ ॥ रत्नत्वमेव भावयति गाथा |४२८-४३३६ उपदेशः १६३५ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy