SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६३४ (B) यदि तावद् धृतिरेव केवला धणियं- अत्यर्थं सहाया येषां ते धृतिधनितसहायका धीराः श्वापदाकुलेषु गिरिकन्दरेषु विषमेषु कटकेषु विषमेषु च दुर्गेषु उत्तमार्थं साधयन्ति ॥ ४३२९॥ किं पुनरनगारसहायकेन परलोकिकेन परलोकार्थिना अन्योन्यसङ्ग्रहबलेन शक्यः साधयितुमुत्तमार्थ इति ॥ ४३३०॥ जिणवयणमप्पमेयं, महुरं कण्णाहुतिं सुणेताणं । सक्को हु साहुमझे, संसारमहोयहिं तरिठं ॥ ४३३१॥ [जी.भा.४६७,नि.भा.३९१४] जिनवचनमप्रमेयम्, मधुरं ललितपदविन्यासात्मकत्वात्, कर्णयोराहुतिमिव कर्णाहुतिं पावकस्य घृताहुतिमिव, कर्णयोराप्यायकमिति भावः । शृण्वतां साधुमध्ये स्थितानाम् अक्लेशेन शक्यः संसारमहोदधिस्तरीतुमिति ॥ ४३३१॥ सव्वे सव्वद्धाए, सव्वन्नू सव्वकम्मभूमीसु । सव्वगुरु सव्वमहिया, सव्वे मेरुम्मि अहिसित्ता ॥ ४३३२॥ गाथा ४२८-४३३६ उपदेशः १६३४ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy