________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः
अथ कल्पप्रभृतिसंस्तरणेऽपि तस्यासमाधिरुपजायते तदा कुशादीनि दर्भादीनि | || अझुषिराणि तृणानि प्रस्तार्यन्ते । तेषाम् असति अभावे असंस्तरणे वा सति तत: पश्चाद् ||
झुषिराण्यपि तृणान्यानीयन्ते ॥ ४३२२ ।।
कोयव पावारग नवयतूलि आलिंगणी य भूमीए । १६३२ (B) एमेव अणाहियासे, संथारगमाइ पल्लंके ॥ ४३२४॥ दारं २० ।
[तुला-जी.भा.४६०,नि.भा.३९०७] | यदि तृणेष्वपि प्रस्तारितेषु न समाधिस्तदा कोयवः दोअडीए प्रस्तार्यते। तत्रापि समाधेरनुत्पादे प्रावारकः । तत्राप्यसमाधौ नवतं जीणम्। तत्रापि समाधेरलाभे तूली आलिङ्गिनी || चोभयतः प्रस्तार्यन्ते । एतत् सर्वं भूमौ कर्त्तव्यम्। अथैवमपि 'नाध्यास्ते' न समाधि प्राप्नोति स्वरूपादिः तदा संस्तारकादि पूर्वक्रमेण पल्यङ्के प्रस्तारणीयम्। यावत् पर्यन्ते तूलिका उभयत आलिङ्गिनी ४१६३२ (B) च॥ ४३२४॥
गाथा ४३२२-४३२७ संस्तारक
For Private And Personal