SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६३० (B) सर्वे प्रतिचारका गुणरत्नाः कर्मरजो निर्जरयन्तः तस्य कृतभक्तप्रत्याख्यानस्य प्रतिकर्मणि दिवा रात्रौ वाऽपरितान्ता वर्तन्ते ॥ ४३१५॥ जो जत्थ होति कुसलो, सो उ न हावेइ तं सइ बलम्मि । उज्जुत्ता सनियोगे, तस्स वि दीवंति तं सद्धं ॥ ४३१६॥ [जी.भा.४५२,नि.भा.३९००] यः यत्र प्रतिकर्मणि भवति कुशलः सः तत् प्रतिकर्म सति बले न हापयति, किन्तु सर्वेऽपि स्वस्वनियोगे उद्युक्तास्तथा वर्तन्ते यथा तस्यापि कृतभक्तप्रत्याख्यानस्य ताम् अभ्युद्यतमरणसमुद्रतीरप्राप्तत्वविषयां श्रद्धां दीपयन्ति ॥ ४३१६ ॥ देहवियोगो खिप्पं, व होज, अहवा वि कालहरणेणं । दोण्हं पि णिजरा वड्डमाण गच्छो उ एयट्ठा ॥ ४३१७॥ दारं १८। [जी.भा.४५३,नि.भा.३९०१] गाथा ४३१४-४३२१ निर्जरा ४१६३० (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy