SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६२८ (B) तिविहं तु वोसिरिहिइ सो, ताहे उक्कोसगाई दव्वाइं । मग्गित्ता जयणाए, चरमाहारं पदंसंति ॥ ४३०९॥[जी.भा.४४४,नि.भा.३८९१] | त्रिविधं मनसा वाचा कायेन सः भक्तं प्रत्याख्यातुकाम आहारं व्युत्त्रक्ष्यति तत उत्कृष्टानि द्रव्याणि यतनया उद्गमादिशुद्धालाभे पञ्चकपरिहाण्या मार्गयित्वा याचित्वा चरममाहारं तस्य प्रदर्शयन्ति ॥ ४३०९ ॥ पासित्तु ताणि कोई, तीरप्पत्तस्स किं ममेतेहिं ? वेरग्गमणुप्पत्तो, संवेगपरायणो होइ ॥ ४३१०॥ [जी.भा.४४५,नि.भा.३८९२] तानि उत्कृष्टानि द्रव्याणि दृष्ट्वा 'कश्चित् तीरप्राप्तस्य अभ्युद्यतमरणसमुद्रपारमुपागतस्य * ममैतैः किं कार्यम् ?' इत्येवं वैराग्यमनुप्राप्तः संवेगपरायणः सर्वथानिवृत्ताहाराभिलाषो भवति ॥४३१०॥ गाथा ४३०८-४३१३ आहारस्तोकतादिः १६२८ (B) १. इतोऽने जीतकल्प भाष्ये ४४६ गाथा इत्थम्- 'देसं भोच्चा कोइ, धिद्धिकार इमेण किं मेत्ति। वेरग्गमणुपत्तो, संवेगपरायणो होइ॥' For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy