SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६२७ (A) नव विगति सत्त ओयण, अट्ठारसवंजणुच्चपाणं च । अणुपुव्विविहारीणं, समाहिकामाण उवहरिउं ॥ ४३०५॥ [जी.भा.४३९,नि.भा.३८८७] नव विकृतयोऽवगाहिमदशमाः, शाल्यादिभेदतः सप्तविध ओदनः, अष्टादशव्यञ्जनानि शास्त्रप्रसिद्धानि, उच्चम् अतिप्रशस्यं पानं द्राक्षपानादि, एतत् सर्वम् आनुपूर्वीविहारिणाम् आनुपूर्व्या शनैः शनैराहारमोचनेन भक्तप्रत्याख्यानं प्राप्तवतां समाधिकामानां समाधिमभिलषतां समाधिकरणनिमित्तम् उपहृत्य दत्त्वा तस्य तृष्णाव्यवच्छेदः क्रियते॥ ४३०५ ॥ अथवा काल-सहावाणुमतो, पुव्वं झुसितो सुतो व दिट्ठो वा । झोसिज्जइ सो से तह, जयणाए चउव्विहाहारो ॥ ४३०६॥ [जी.भा.४४०,नि.भा.३८८८] कालानुमतः स्वभावानुमतश्च तेन य पूर्वमाहारः योषितः सेवितः । स कथं गाथा ४३०२-४३०७ चरिमाहारस्वरूपादिः १६२७ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy