SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org श्री व्यवहार कलमौदनः, कलमशालिकूरं पयसा सहोपनीतम्, अन्यद्वा [ यद् ] यस्य स्वभावतोऽनुमतं तस्य तदुपनीतं सद् यः कुत्सते निन्दति - 'किं ममैतेन कार्यम् ?' इति, सूत्रम् तमलुब्धमिति ज्ञात्वा प्रतीच्छन्ति । यस्तु कलमौदनादिके उपनीते 'अहो ! सुन्दरम् अहं भुञ्जे' इति स लुब्ध इति न प्रत्येषणीयः ॥ ४२६९ ॥ दशम उद्देशकः आचार्यस्य तत्परीक्षामाह १६१५ (B) Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir अज्जो ! संलेहोते किं कतो न कतो ? त्ति एवमुदियम्मि । तुं अंगुलिं दावे, पेच्छेह [ ता ] किं कतो ? न कतो ? ॥ ४२७० ॥ [तुला - जी. भा. ३९९-४००] आर्य! संलेखस्त्वया किं कृत: ? न कृतो वा इत्येवमुदिते अङ्गुलिं भक्त्वा दर्शयति प्रेक्षस्व किं कृतः ? किं वा न कृतः ? इति ॥ ४२७० ॥ तत आचार्य आह For Private And Personal गाथा * ४२६६-४२७० परीक्षा १६१५ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy