________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम
उद्देशकः १६१२ (A)
यदि तत्र द्वौ जनावग्रे स्तः। तद्यथा-एकः संस्तारक गतो नाम संलिख्य, कृतभक्तप्रत्याख्यान: द्वितीयः संलिखति संलेखनां करोति, तथा तृतीयो यद्यन्य उपतिष्ठति तर्हि तस्य तृतीयस्य प्रतिषेधः कर्त्तव्यः । किं कारणम् ? इति चेद् ,अत आह- अपहुपंतेत्यादि, न प्रभवन्ति न प्राप्यन्ते त्रयाणामपि योग्या निर्यापकाः, न च संस्तरन्ति, ततोऽप्रभवः अप्राप्यमाणेषु तेषु संस्तरणस्यास्य वाऽसति तस्य तृतीयस्य तयोर्वाग्रेतनयोः तेषां वा निर्यापकाणामसमाधिरुपजायते । अथ सन्ति बहवो निर्यापकाः संस्तरन्ति च तदा न कश्चिदनन्तरो दोषः प्रसजतीति तृतीयमपि प्रतीच्छन्ति ॥ ४२६० ॥
हवेज जइ वाघातो, बितियं तत्थ थावए। चिलिमिली अंतरा चेव, बहिं वंदावए जणं॥ ४२६१॥ दारं ९।
[जी.भा.३८८,नि.भा.३८४९] यदि तस्य कृतभक्तप्रत्याख्यानस्य भवेद् व्याघातः, व्याघातो नाम-प्रत्याख्यातेनासंस्तरणम् । स च बहिः सर्वत्र ज्ञातो दृष्टश्च भूयसा लोकेन 'एष कृतभक्तप्रत्याख्यानः' इति, तदेयं यतना कर्त्तव्या- योऽसौ द्वितीयः संलेखनां कुर्वन् तिष्ठति स च तत्र स्थाप्यते, तस्याऽन्तरा चिलिमिली
गाथा ४२६१-४२६५ अनापच्छापरीक्षाद्वारे
1
.
४१६१२ (A)
For Private And Personal