SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६१२ (A) यदि तत्र द्वौ जनावग्रे स्तः। तद्यथा-एकः संस्तारक गतो नाम संलिख्य, कृतभक्तप्रत्याख्यान: द्वितीयः संलिखति संलेखनां करोति, तथा तृतीयो यद्यन्य उपतिष्ठति तर्हि तस्य तृतीयस्य प्रतिषेधः कर्त्तव्यः । किं कारणम् ? इति चेद् ,अत आह- अपहुपंतेत्यादि, न प्रभवन्ति न प्राप्यन्ते त्रयाणामपि योग्या निर्यापकाः, न च संस्तरन्ति, ततोऽप्रभवः अप्राप्यमाणेषु तेषु संस्तरणस्यास्य वाऽसति तस्य तृतीयस्य तयोर्वाग्रेतनयोः तेषां वा निर्यापकाणामसमाधिरुपजायते । अथ सन्ति बहवो निर्यापकाः संस्तरन्ति च तदा न कश्चिदनन्तरो दोषः प्रसजतीति तृतीयमपि प्रतीच्छन्ति ॥ ४२६० ॥ हवेज जइ वाघातो, बितियं तत्थ थावए। चिलिमिली अंतरा चेव, बहिं वंदावए जणं॥ ४२६१॥ दारं ९। [जी.भा.३८८,नि.भा.३८४९] यदि तस्य कृतभक्तप्रत्याख्यानस्य भवेद् व्याघातः, व्याघातो नाम-प्रत्याख्यातेनासंस्तरणम् । स च बहिः सर्वत्र ज्ञातो दृष्टश्च भूयसा लोकेन 'एष कृतभक्तप्रत्याख्यानः' इति, तदेयं यतना कर्त्तव्या- योऽसौ द्वितीयः संलेखनां कुर्वन् तिष्ठति स च तत्र स्थाप्यते, तस्याऽन्तरा चिलिमिली गाथा ४२६१-४२६५ अनापच्छापरीक्षाद्वारे 1 . ४१६१२ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy