SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६०२ (B) IX ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ पच्छिल्लहायणे तू, चउरो धारेत्तु तेल्लगंडूसं । निसिरेज खेलमल्ले, किं कारण? गल्लधरणं तु॥ ४२२७॥ [तुला-जी.भा.३५२] लुक्खत्ता मुहजंतं, मा हु खुभेजत्ति तेण धारेति। मा हु नमोक्कारस्सा, अपच्चलो सो हविजाहि॥ ४२२८॥ [जी.भा.३५३] तस्मिन् पश्चिमे द्वादशे हायने ये अन्तिमाश्चत्वारो मासास्तेष्वेकैकस्मिन् पारणके एकान्तरितं तैलगण्डुषं चिरकालं धारयति, धारयित्वा खेलमल्लके सक्षारे निसृजति त्यजति, ततो वदनं प्रक्षालयति। किं कारणं गल्ले गण्डूषस्य धारणं क्रियते? उच्यते- मा मुखयन्त्रं रूक्षत्वाद् वातेन क्षुभ्येत एकत्र सम्पिण्डीभूयात् । तथा च सति मा स नमस्कारस्य भणने अप्रत्यल: असमर्थो भवेदिति हेतोर्गल्ले तैलधारणं करोति ॥ ४२२७ ।। ४२२८ ।। उक्कोसगा उ एसा, संलेहा मज्झिमा जहण्णा य । संवच्छर छम्मासा, एमेव य मास-पक्खेहिं॥ ४२२९॥ [जी.भा.३५४] एषा अनन्तरोदिता संलेखा संलेखना उत्कृष्टा भणिता। मध्यमा संलेखना संवत्सरप्रमाणा गाथा ४४२२७-४२३२ संलेखना |१६०२ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy