________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम उद्देशकः
१६०२ (B)
IX
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
पच्छिल्लहायणे तू, चउरो धारेत्तु तेल्लगंडूसं । निसिरेज खेलमल्ले, किं कारण? गल्लधरणं तु॥ ४२२७॥
[तुला-जी.भा.३५२] लुक्खत्ता मुहजंतं, मा हु खुभेजत्ति तेण धारेति। मा हु नमोक्कारस्सा, अपच्चलो सो हविजाहि॥ ४२२८॥ [जी.भा.३५३] तस्मिन् पश्चिमे द्वादशे हायने ये अन्तिमाश्चत्वारो मासास्तेष्वेकैकस्मिन् पारणके एकान्तरितं तैलगण्डुषं चिरकालं धारयति, धारयित्वा खेलमल्लके सक्षारे निसृजति त्यजति, ततो वदनं प्रक्षालयति। किं कारणं गल्ले गण्डूषस्य धारणं क्रियते? उच्यते- मा मुखयन्त्रं रूक्षत्वाद् वातेन क्षुभ्येत एकत्र सम्पिण्डीभूयात् । तथा च सति मा स नमस्कारस्य भणने अप्रत्यल: असमर्थो भवेदिति हेतोर्गल्ले तैलधारणं करोति ॥ ४२२७ ।। ४२२८ ।।
उक्कोसगा उ एसा, संलेहा मज्झिमा जहण्णा य । संवच्छर छम्मासा, एमेव य मास-पक्खेहिं॥ ४२२९॥ [जी.भा.३५४] एषा अनन्तरोदिता संलेखा संलेखना उत्कृष्टा भणिता। मध्यमा संलेखना संवत्सरप्रमाणा
गाथा ४४२२७-४२३२
संलेखना
|१६०२ (B)
For Private And Personal