SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री - व्यवहारसूत्रम् दशम उद्देशकः १६०१ (B) अट्ठम दसम दुवालस, काऊणाऽऽयंबिलेण पारे। अन्नेक्हायणं तू, कोडीसहियं तु काऊणं ॥ ४२२५ ॥ [जी.भा.३४७-८] तत्र एकादशे वर्षे एकम् आद्यं षण्मासं यावत् चतुर्थं षष्ठं वा कृत्वा नियमादायामेन पारयति। द्वितीये षण्मासे विकृष्टमष्टमं दशमं द्वादशं वा कृत्वा आयामाम्लेन पारयति। एवमेकादश वर्षाणि गतानि। अन्यम् एकं द्वादशं हायनं कोटीसहितं कृत्वा ॥ ४२२४ ॥ ४२२५ ॥ किम् ? इत्याहआयंबिल उसुणोदेण, परिहावंतो उ आणुपुव्वीए। जह दीवे तेल्लवत्तीखतो समं तह सरीराऽऽउं ॥ ४२२६॥ [जी.भा.३५०] ||४२१९-४२२६ संलेखनाआयामे च उष्णोदकेन पारयति । अयमत्र सम्प्रदायः-द्वादशे वर्षे कोटीसहितं प्रत्याख्यानं स्वरूपम् १. इतोऽग्रे जीतकल्प भाष्ये ३४९ गाथा इत्थम्- 'आयाम चउत्थादी काऊण अपारिए पुणो अण्णं। जं ४१६०१ (B) कुणयाऽऽयामादी तं भण्णति कोडिसहितं तु॥' २. उसिणोएण-जी.भा॥३. इतोऽग्रे जीतकल्प भाष्ये ३५९ गाथा इत्थम्- 'बारसम्मिय वरिसे जे मासा उवरिमा उ चत्तारि। पारणए तेसिं तू एक्कतरतं इमं धारे'॥ गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy