SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir करोति, कृत्वा च पारणकं सर्वकामगुणितेनाऽऽहारेण पारयति। ततः परमन्यानि चत्वारि श्री | वर्षाणयुक्तप्रकारेण विचित्रतपांसि करोति, परं विकृतिनियूंहितानि । किमुक्तं भवति? विचित्रं व्यवहार तपः कृत्वा पारणके निर्विकृतिकम्, भुक्तौ उत्कृष्टरसवर्जं च । ततः परतोऽन्ये द्वे वर्षे सूत्रम् एकान्तरमायामेन करोति एकान्तरं चतुर्थं कृत्वा आयामेन पारयति । एवमेतानि दश वर्षाणि दशम उद्देशकः गतानि। एकादशस्य वर्षस्याऽऽदिमान् षण्मासान् नातिविकृष्टं तपः कृत्वा आयामेन परिमितं १६०० (B) भुङ्क्ते । नातिविकृष्टं नाम तपश्चतुर्थं षष्ठं वाऽवगन्तव्यम्। ततः परमन्यान् षण्मासान् विकृष्टं तपः कृत्वा ‘मा शीघ्रमेव मरणं यायासम्' इति कृत्वा पारणके परिपूर्णध्राण्याऽऽयामं करोति। विकृष्टं नाम अष्टम-दशमा-दिकम्॥४२२० ॥ साम्प्रतमेतदेव व्याचिख्यासुराहसंवच्छराणि चउरो, होति विचित्तं चउत्थमादीयं। काऊण सव्वगुणियं, पारेई उग्गमविसुद्धं ॥ ४२२१॥ [जी.भा.३४४] आदिमानि चत्वारि संवत्सराणि विचित्रं तपश्चतुर्थादिकं भवति, तच्च कृत्वा पारयति || भुङ्क्ते सर्वगुणितं सर्वकामगुणितमाहारमुद्गमविशुद्धम् ॥ ४२२१ ॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀ गाथा ४४२१९-४२२६ संलेखनास्वरूपम् ४१६०० (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy