SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५९५ (A) पव्वज्जादी काउं, नेयव्वं ताव जा अवोच्छित्ती । पंच तुलेऊण य सो भत्तपरिण्णं परिणतो उ ॥ ४२०३॥ [जी.भा.३२३,नी.भा.३८२२] प्रव्रज्यामादिं कृत्वा तावन्नेतव्यं यावदव्यवच्छित्तिः। किमुक्तं भवति ? प्रथमतः प्रव्रज्या, तदनन्तरं ग्रहणाऽऽसेवनरूपां शिक्षाम्, ततः परं पञ्च महाव्रतानि, तदनन्तरमर्थग्रहणम् , ततोऽनियतो वासः, ततः परिपूर्णां गच्छस्य निष्पत्तिं कृत्वा, तदनन्तरं "तवेण सत्तेण सुत्तेण एगत्तेण बलेण य" [गा. ] इत्येवंरूपाभिः पञ्चभिस्तुलनाभिरात्मानं तोलयित्वा स भक्तपरिज्ञा प्रति परिणतो भवति।। ४२०३॥ सपरक्कमे१ य अपरक्कमे२ य वाघाए आणुपुव्वीए । सुत्तऽत्थजाणएणं समाहिमरणं तु कायव्वं ॥ ४२०४॥ [नी.भा.३२४] भक्तपरिज्ञारूपं नाम मरणं द्विधा- सपराक्रमम्१ अपराक्रम२ च, तत्र सपराक्रम द्विविधम्-व्याघातिमं१ निर्व्याघातं२ च । अपराक्रममपि द्विधा-व्याघातिमं१ निर्व्याघातं२ गाथा ४४१९९-४२०६ | निर्यापकादिः ४१५९५ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy