________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम
उद्देशकः १५९५ (A)
पव्वज्जादी काउं, नेयव्वं ताव जा अवोच्छित्ती । पंच तुलेऊण य सो भत्तपरिण्णं परिणतो उ ॥ ४२०३॥
[जी.भा.३२३,नी.भा.३८२२] प्रव्रज्यामादिं कृत्वा तावन्नेतव्यं यावदव्यवच्छित्तिः। किमुक्तं भवति ? प्रथमतः प्रव्रज्या, तदनन्तरं ग्रहणाऽऽसेवनरूपां शिक्षाम्, ततः परं पञ्च महाव्रतानि, तदनन्तरमर्थग्रहणम् , ततोऽनियतो वासः, ततः परिपूर्णां गच्छस्य निष्पत्तिं कृत्वा, तदनन्तरं "तवेण सत्तेण सुत्तेण एगत्तेण बलेण य" [गा. ] इत्येवंरूपाभिः पञ्चभिस्तुलनाभिरात्मानं तोलयित्वा स भक्तपरिज्ञा प्रति परिणतो भवति।। ४२०३॥
सपरक्कमे१ य अपरक्कमे२ य वाघाए आणुपुव्वीए । सुत्तऽत्थजाणएणं समाहिमरणं तु कायव्वं ॥ ४२०४॥ [नी.भा.३२४]
भक्तपरिज्ञारूपं नाम मरणं द्विधा- सपराक्रमम्१ अपराक्रम२ च, तत्र सपराक्रम द्विविधम्-व्याघातिमं१ निर्व्याघातं२ च । अपराक्रममपि द्विधा-व्याघातिमं१ निर्व्याघातं२
गाथा ४४१९९-४२०६
| निर्यापकादिः
४१५९५ (A)
For Private And Personal