________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
।
व्यवहार
सूत्रम् दशम उद्देशकः १५९३ (A)
तीर्थानुषञ्जनप्रसक्तेः । तथा सर्वास्वपि च गतिषु सिद्धिरप्येवमनिवारितप्रसरा भवेत्, सम्यग्दर्शनज्ञानयुक्तानां चारित्ररहितानां सर्वगतिष्वपि जीवानां भावात् । ये चानुत्तरोपपातिनो देवास्ते नियमतस्तद्भव-सिद्धिगामिनो भवेयुः, तेषामनुत्तरज्ञान-दर्शनोपेतत्वात् । न चैतदिष्टम् ॥ ४१९४ ॥
तस्मादिदमागतम्पायच्छित्ते असंतम्मि, चरित्तं पी ण चिट्ठती । चरित्तम्मि असंतम्मि, तित्थे नो सचरित्तया ॥ ४१९५॥ [जी.भा.३१५] असति अविद्यमाने प्रायश्चित्ते चारित्रं न तिष्ठति, प्रायश्चित्तमन्तरेण चारित्रस्य
गाथा शुद्धेरभावात्। चारित्रे वा असति तीर्थस्य न सचारित्रता ॥ ४१९५ ॥
४१९१-४१९८
ज्ञानअचरित्याए तित्थस्स, नेव्वाणम्मि न गच्छति ।
दर्शननिव्वाणम्मि असंतम्मि, सव्वा दिक्खा निरत्थिया ॥४१९६॥ [जी.भा.३१६] ||
चारित्रैतीर्थम् तीर्थस्याचारित्रतायां साधुनिर्वाणं न गच्छति। असति च निर्वाणे सर्वा दीक्षा
१५९३ (A) निरर्थिका ॥ ४१९६॥
..
For Private And Personal