SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५९२ (A) इय अणिवारियदोसा संसारं दुक्खसागरमुवेंती । विणियत्तपसंगा खलु, करेंति संसारवोच्छेयं ॥ ४१९१॥ [जी.भा.३०९-१०] द्वितीयया बालकस्तिलान् शरीरलग्नानादाय समागतो निर्भर्त्सनया वारितः, ततः सः जीवितानां जीवितसुखानामाभागी जातः, नैव च जननी स्तनच्छेदादिकमपराधं प्राप्ता। इति एवममुना दृष्टान्तद्वयगतेन प्रकारेण अनिवारितदोषाः संसारं दुःखसागरमुपयन्ति। विनिवृत्तप्रसङ्गाः खलु पुनः कुर्वन्ति संसारव्यवच्छेदम् ॥ ४१९० ॥ ४१९१ ॥ गाथा एवं धरती सोही, देंत करेंता वि एव दीसंति । ४१९१-४१९८ ज्ञानजं पि य दंसणनाणेहिं जाति तित्थं ति तं सुणसु ॥ ४१९२॥ [जी.भा.३११] दर्शनएवम् अमुना प्रकारेण धरते विद्यते शोधिः, तदा ददत: कुर्वन्तश्च शोधिम् एवम् चारित्रैतीर्थम् उक्तप्रकारेण दृश्यन्ते । यदपि चोक्तम् दर्शन-ज्ञानाभ्यां तीर्थं यातीति तदप्ययुक्तं यथा ||१५९२ (A) १. भाति-जीतकल्प भाष्ये॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy