SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संतविभवो उ जाहेव मग्गितो देति ताहे तं सव्वं । जो पुण असंतविवो, तत्थ विसेसो इमो होइ ॥ ४१७५ ॥ [ जी. भा. २९३] धनिकस्य द्वौ धारकौ सम्भवतः । तद्यथा - असद्विभवः १ सद्विभवश्च २ । तत्र यः सद्विभवः स यदैव याच्यते तदैव तत् सर्वं दातव्यं ददाति । यः पुनरसद्विभवस्तत्र अयं वक्ष्यमा विशेषो भवति ॥ ४१७५ ।। श्री व्यवहार सूत्रम् दशम उद्देश : १५८७ (B) तमेवाह निरवेक्खो तिणि चयती, अप्पाण१धणागमं २ च धारणगं३ । साक्खो पुण रक्खड़, अप्पाण१धणं२ च धारणगं३ ॥ ४१७६ ॥ Acharya Shri Kailashsagarsuri Gyanmandir [जी.भा. २९४] धनिको द्विधा - सापेक्षः १ निरपेक्षश्चर । तत्र सापेक्षो नाम - यो धारकादसद्विभवाद् धनमुपायेन गृह्णाति१ | निरपेक्ष: धनस्य ग्रहणे कर्कशः ग्रहीता२ [ इत्यर्थ ] । तत्र निरपेक्षः त्रीणि त्यजति । तद्यथा- आत्मानं १ धनागमं२ धारणकं३ च । सापेक्षः पुनः त्रीण्यपि रक्षति - आत्मानं १ धनं२ धारणकं३ च ॥ ४१७६ ॥ १. क्षः कर्कशः ग्रहणे धनस्य ग्रहीता For Private And Personal *** गाथा ४१६९-४१७६ प्रायश्चित्तसंख्या १५८७ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy