________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संतविभवो उ जाहेव मग्गितो देति ताहे तं सव्वं ।
जो पुण असंतविवो, तत्थ विसेसो इमो होइ ॥ ४१७५ ॥ [ जी. भा. २९३]
धनिकस्य द्वौ धारकौ सम्भवतः । तद्यथा - असद्विभवः १ सद्विभवश्च २ । तत्र यः सद्विभवः स यदैव याच्यते तदैव तत् सर्वं दातव्यं ददाति । यः पुनरसद्विभवस्तत्र अयं वक्ष्यमा विशेषो भवति ॥ ४१७५ ।।
श्री
व्यवहार
सूत्रम्
दशम उद्देश :
१५८७ (B)
तमेवाह
निरवेक्खो तिणि चयती, अप्पाण१धणागमं २ च धारणगं३ । साक्खो पुण रक्खड़, अप्पाण१धणं२ च धारणगं३ ॥ ४१७६ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
[जी.भा. २९४] धनिको द्विधा - सापेक्षः १ निरपेक्षश्चर । तत्र सापेक्षो नाम - यो धारकादसद्विभवाद् धनमुपायेन गृह्णाति१ | निरपेक्ष: धनस्य ग्रहणे कर्कशः ग्रहीता२ [ इत्यर्थ ] । तत्र निरपेक्षः त्रीणि त्यजति । तद्यथा- आत्मानं १ धनागमं२ धारणकं३ च । सापेक्षः पुनः त्रीण्यपि रक्षति - आत्मानं १ धनं२ धारणकं३ च ॥ ४१७६ ॥
१. क्षः कर्कशः ग्रहणे धनस्य ग्रहीता
For Private And Personal
***
गाथा ४१६९-४१७६ प्रायश्चित्तसंख्या
१५८७ (B)