SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५८६ (B) परिहारविसुद्धीए, मूलंता अट्ट होंति पच्छित्ता । थेराण जिणाणं पुण, छव्विह छेयादिवजं च ॥ ४१७१॥ [जी.भा.२८८] परिहारविशुद्धिके संयमे वर्तमानानां स्थविराणां मूलान्तान्यष्टौ प्रायश्चित्तानि भवन्ति। जिनानां पुनश्छेदादिवर्जं षड्विधम् ॥ ४१७१ ॥ आलोयणाविवेगोर य, तइयं तु न विज्जई। सुहुमे य संपराए, अहक्खाए तहेव य ॥ ४१७२॥ [जी.भा.२८९] सूक्ष्मसम्पराये यथाख्याते च संयमे वर्तमानानामालोचना विवेक इत्येवंरूपे द्वे प्रायश्चित्ते भवतः, तृतीयं तु न विद्यते ॥ ४१७२ ॥ ततः प्रस्तुते किमायातम् ? इति चेत्, अत आहबउस-पडिसेवया खलु, इत्तरि-छया य संजया दोन्नि । जा तित्थऽणुसज्जंती, अस्थि हु तेणं तु पच्छित्तं ॥ ४१७३॥ [जी.भा.२९०] गाथा ४४१६९-४१७६ प्रायश्चित्तसंख्या १५८६ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy