SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५८५ (B)| बउस-पडिसेवगाणं, पायच्छित्ता हवंति सव्वे वि। थेराण भवे कप्पे, जिणकप्पे अट्टहा होति॥ ४१६६॥ [जी.भा.२८३] बकुश-प्रतिसेवकयोः बकुशस्य प्रतिसेवनाकुशीलस्य च सर्वाण्यपि दशापि प्रायश्चित्तानि भवन्ति। तौ च बकुश-प्रतिसेवनाकुशीलौ स्थविराणां कल्पे भवतः जिनकल्पे, उपलक्षणमेतत, यथालन्दकल्पे च। नवरं जिनकल्पे यथालन्दकल्पे च तयोः प्रायश्चित्तमष्टधा भवति, अनवस्थाप्यपाराञ्चितयोरभावात् ॥ ४१६६ ॥ आलोयणा१ विवेगोर य, नियंठस्स दुवे भवे । विवेगो य सिणायस्स, एमेया पडिवत्तीतो ॥ ४१६७॥ [जी.भा.२८४] . आलोचनाप्रायश्चित्तं १ विवेकप्रायश्चित्तर मित्येते द्वे प्रायश्चित्ते निर्ग्रन्थस्य भवतः। स्नातकस्य केवल एको विवेकः । एवमेताः पुलाकादिषु प्रतिपत्तयः ॥ ४१६७॥ पंचव संजया खलु, नायसुएण कहिया जिणवरेणं ।। तेसिं पायच्छित्तं, जहक्कम कित्तयिस्सामि ॥ ४१६८॥ [जी.भा.२८५] M गाथा ४१६०-४१६८ अष्टविधं प्रायश्चित्तम् ४१५८५ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy