SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सर्वमपि प्रायश्चित्तं नवमस्य प्रत्याख्यानाभिधस्य पूर्वस्य तृतीये वस्तुनि, तत एव श्री || च नियूढं दृब्धं प्रकल्प: निशीथाध्ययनं, कल्पो व्यवहारश्च ॥ ४१५३॥ व्यवहार सम्प्रति "किं धरती? किं व वोच्छिन्न''मित्यस्य व्याख्यानार्थं द्वारगाथामाहसूत्रम् दशम सपयपरूवण अणुसजणा य दस चोद्दस अट्ठ दुप्पसहे । उद्देशकः अत्थि न दीसइ धणिएण विणा तित्थं च निजवए ॥ ४१५४॥ १५८२ (A) [जी.भा.२६७] गाथा स्वपदं नाम-निजं स्थानम् , तच्च प्रज्ञापकस्य प्रायश्चित्तम्। तथाहि- चारित्रस्य प्रवर्तकः प्रज्ञापक उच्यते, प्रज्ञापनं चातीवाप्रायश्चित्तदानत इति स्वपदं प्रज्ञापकस्य प्रायश्चित्तम्, तस्य प्ररूपणा कर्त्तव्या १। तथा यावत् चतुर्दशपूर्वाणि तावद् दशानामपि प्रायश्चित्तानामनुषञ्जना। ||४१५४-४५५९ अष्टानामन्तिम-विकल्पानां यावद् दुष्प्रसभ आचार्यस्तावदनुषञ्जना। यदप्युच्यते-ददतः कुर्वाणा || प्रायश्चित्त नि!हणम् वा शोधिं न दृश्यन्ते केचनेति तदप्ययुक्तम्, यत आह- अस्थि त्ति सन्ति तेऽपि केचन, दृश्यन्ते च उपायेन, वहनात्। अत्र च विणे ति दृष्टान्तो धनिकेन वक्तव्यः । तथा तीर्थं १५८२ (A) च चारित्रसहितमनुवर्तते। यदप्युक्तं निर्यापको नास्तीति तदप्ययुक्तम्, यत आह- निजवगे For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy