SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५८० (A) जं जत्तिएण सुज्झइ पावं तस्स तह देंति पच्छित्तं । जिण चोद्दसपुव्वधरा, तव्विवरीया जहिच्छाए ॥ ४१४६ ।। [जी.भा.२५७] 'जिनाः' केवलिप्रभृतयश्चतुर्दशपूर्वधराश्च । यत् पापं यस्य यावता प्रायश्चित्तेन शुध्यति तस्य तथा तावन्मात्रं प्रायश्चित्तं ददति। ये तु तद्विपरीता: कल्प-व्यवहार-निशीथधरास्ते आगमव्यवहाराभावतो यदृच्छया प्रायश्चित्तं दद्युः, कदाचिन्न्यून कदाचिदधिकं वा ।तत: परमार्थतः सम्प्रति प्रायश्चित्तं व्यवच्छिन्नम्। तद्व्यवच्छेदान्निर्यापका अपि चारित्रस्य व्यवच्छिन्नाः ॥ ४१४६ ॥ एतदेव भावयति गाथा ४१४६-४१५३ पारगमपारगं बा, जाणते, जस्स जं च करणिज्जं । आगम व्यवहारीदेइ तहा पच्चक्खी , घुणक्खरसमो उपारोक्खी ॥४१४७।। [जी.भा.२५८] णामभावेऽपि एष संवरितुकामः पारगामी भविष्यति, एष नेति, पारगमपारगं वा [ प्रत्यक्षी] | प्रायश्चित्तम् प्रत्यक्षागमव्यवहारिणः सम्यग् जानते। यच्च यस्य करणीयं, कर्तुं शक्यं तस्य तद् ज्ञात्वा तदेव ||१५८० (A) तथा ददति। तथा ते पारगाऽपारगादिज्ञानसमन्वितास्ततस्तादृशमुपायमुपदिशन्ति येन स पारगामी For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy