SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः । १५७६ (A)| सम्प्रति दोषनिर्घातविनयमभिधित्सुः प्रथमतो दोषनिर्घातशब्दार्थमाहदोसा कसायमादी, बंधो अहवा वि अट्ठ पयडीओ। निययं व निच्छियं वा, घातो विणासो य एगट्ठा ॥ ४१३०॥ [जी.भा.२३४] * दोषाः क्रोधादयः, अथवा बन्धोऽष्टप्रकारः, यदि वा पूर्वबद्धा अष्टौ कर्मप्रकृतयो दोषाः, तेषां नियतं निश्चितं वा घातो विनाश इत्येकार्थं दोषनिर्घातः ॥ ४१३०॥ साम्प्रतमस्य भेदानाह कुंद्धस्स कोहविणयण१ दुट्ठस्स य दोसविणयणं जं तुर। कंखिय कंखा छेदो ३ आयप्पणिहाण४ चउहेसो ॥ ४१३१॥ [जी.भा.२३५] कुद्धस्य क्रोधविनयनम्१, दुष्टस्य यद् दोषविनयनम्२, काङ्क्षिते काझाछेदः | ३, तथा आत्मप्रणिधानम् ४ इति। एष दोषनिर्घातश्चतुर्दा ॥ ४१३१ ॥ तत्र प्रथमभेदमाह गाथा ४१३०-४१३८ आगमव्यवहारिस्वरूपम् १५७६ (A) १. रुट्ठस्स - जी. भा.॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy