________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
सर्वस्मिन् द्वादशविधे तपसि यथायोगं परं नियुक्ते स्वयं च सर्वत्र यथाशक्ति उद्युक्तः ।
एषा तप:सामाचारी २। गणसामाचार्यां गणं विषीदन्तं चोदयति ॥ ४११७ ॥ व्यवहारसूत्रम्
कथम्? इत्याहदशम
पडिलेहण-पप्फोडण-बाल-गिलाणाइ वेयावच्चेसु। उद्देशकः
सीयंतं गाहेई, सयं च उज्जुत्तो एएसु ३ ॥ ४११८ ॥ [जी.भा.२२०] १५७३ (A)|
प्रत्युपेक्षणं चक्षुषा निरीक्षणम्, प्रस्फोटनम् आखोटादिकम्, एतयोः बालग्लानादिवैयावृत्त्ये च सीदन्तं प्रत्युपेक्षणादि ग्राहयति कारयति, स्वयं च एतेषु स्थानेषु सततमुद्युक्तः । उक्ता गणसामाचारी ३॥ ४११८॥
साम्प्रतमेककविहारसामाचारीमाहएगल्लविहारादी पडिमा पडिवजती सयण्णं च। पडिवजावे एवं, अप्पाण परं च विणएती ॥ ४११९॥ [जी.भा.२२१] 1
एककविहार आदिर्यासां ता एककविहारादयः, आदिशब्दात् प्रतिमागताशेषानुष्ठानपरिग्रहः । 3 एवम्भूताः प्रतिमाः स्वयं प्रतिपद्यते, अन्यं च प्रतिपादयति। एवमाचारविनयेनाऽऽत्मानं परं
गाथा ४११४-४१२२ श्रुतविनयादिः
१५७३ (A)
For Private And Personal