SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री सर्वस्मिन् द्वादशविधे तपसि यथायोगं परं नियुक्ते स्वयं च सर्वत्र यथाशक्ति उद्युक्तः । एषा तप:सामाचारी २। गणसामाचार्यां गणं विषीदन्तं चोदयति ॥ ४११७ ॥ व्यवहारसूत्रम् कथम्? इत्याहदशम पडिलेहण-पप्फोडण-बाल-गिलाणाइ वेयावच्चेसु। उद्देशकः सीयंतं गाहेई, सयं च उज्जुत्तो एएसु ३ ॥ ४११८ ॥ [जी.भा.२२०] १५७३ (A)| प्रत्युपेक्षणं चक्षुषा निरीक्षणम्, प्रस्फोटनम् आखोटादिकम्, एतयोः बालग्लानादिवैयावृत्त्ये च सीदन्तं प्रत्युपेक्षणादि ग्राहयति कारयति, स्वयं च एतेषु स्थानेषु सततमुद्युक्तः । उक्ता गणसामाचारी ३॥ ४११८॥ साम्प्रतमेककविहारसामाचारीमाहएगल्लविहारादी पडिमा पडिवजती सयण्णं च। पडिवजावे एवं, अप्पाण परं च विणएती ॥ ४११९॥ [जी.भा.२२१] 1 एककविहार आदिर्यासां ता एककविहारादयः, आदिशब्दात् प्रतिमागताशेषानुष्ठानपरिग्रहः । 3 एवम्भूताः प्रतिमाः स्वयं प्रतिपद्यते, अन्यं च प्रतिपादयति। एवमाचारविनयेनाऽऽत्मानं परं गाथा ४११४-४१२२ श्रुतविनयादिः १५७३ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy