________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१५७० (A)
www.kobatirth.org
येन प्रव्राजितो यस्य वा पार्श्वे अधीतः स यथागुरुः । अथवा यथागुरवो नाम ये तस्य रत्नाधिकतराः ॥ ४१०२ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
तेषां पूजनामाह
सिं अब्भुट्ठाणं, दंडग्गह तह य होइ आहारे ।
"
वहीवहणं विस्सामणं च संपूयणा एसा ॥ ४१०३ ॥ [ जी. भा. २०५]
तेषां यथागुरूणामेषा सम्पूजना- आगच्छतामभ्युत्थानम् दण्डस्य ग्रहणम्, तथा भवति आहारे आहारस्य काले प्रायोग्यस्य सम्पादनम्, उपधेर्वहनं विश्रामणं च ॥ ४१०३ ॥
उपसंहारमाह
९. ति पतिट्ठतो एत्थं - जीतकल्पभाष्ये गा.
एसा खलु बत्तीसा, एयं जाणार्ति जो ठितो वेत्थ ।
ववहारे अलमत्थो, अहवा वि भवे इमेहिं तु ॥ ४१०४ ॥ [ जी. भा. २०६] एषा अनन्तरोदिता खलु स्थानानां द्वात्रिंशत् । एतां यो जानाति यो वाऽत्र स्थितः स
२०६ ॥
For Private And Personal
****
गाथा
| ४१०३-४११३
षट्त्रिं
शत्स्थानानि
१५७० (A)