SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १५७० (A) www.kobatirth.org येन प्रव्राजितो यस्य वा पार्श्वे अधीतः स यथागुरुः । अथवा यथागुरवो नाम ये तस्य रत्नाधिकतराः ॥ ४१०२ ॥ Acharya Shri Kailashsagarsuri Gyanmandir तेषां पूजनामाह सिं अब्भुट्ठाणं, दंडग्गह तह य होइ आहारे । " वहीवहणं विस्सामणं च संपूयणा एसा ॥ ४१०३ ॥ [ जी. भा. २०५] तेषां यथागुरूणामेषा सम्पूजना- आगच्छतामभ्युत्थानम् दण्डस्य ग्रहणम्, तथा भवति आहारे आहारस्य काले प्रायोग्यस्य सम्पादनम्, उपधेर्वहनं विश्रामणं च ॥ ४१०३ ॥ उपसंहारमाह ९. ति पतिट्ठतो एत्थं - जीतकल्पभाष्ये गा. एसा खलु बत्तीसा, एयं जाणार्ति जो ठितो वेत्थ । ववहारे अलमत्थो, अहवा वि भवे इमेहिं तु ॥ ४१०४ ॥ [ जी. भा. २०६] एषा अनन्तरोदिता खलु स्थानानां द्वात्रिंशत् । एतां यो जानाति यो वाऽत्र स्थितः स २०६ ॥ For Private And Personal **** गाथा | ४१०३-४११३ षट्त्रिं शत्स्थानानि १५७० (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy