SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir X श्री व्यवहार सूत्रम् दशम उद्देशकः १५६९ (A) एवम्भूतक्षेत्राप्रत्युपेक्षणे दोषानाह खेत्तऽसति असंगहिया ताहे वच्चंति ते उ अन्नत्थ। न उ मइलेंति निसेज्जा, पीढ-फलगाण गहणम्मि ॥ ४०९९॥ [जी.भा.२०१] बहुजनयोग्यस्य क्षेत्रस्य असति अभावे ते साधवोऽसङ्ग्रहीता भवन्ति, ततस्ते अन्यत्र गच्छान्तरे व्रजन्ति, तस्मादवश्यं बहुजनयोग्यं क्षेत्रं वर्षासु प्रत्युपेक्ष्यम्। तथा पीठ-फलकादीनां ग्रहणे न तु नैव मलिनयन्ति मलिनीभवन्ति निषद्याः संस्तारकादिरूपाः ॥ ४०९९ ॥ वियरे न तु वासासुं, अन्नं काले उ गम्मतेऽन्नत्थ। पाणा सीयल कुंथादिया य तो गहण वासासु ॥ ४१००॥ [तला.जी.भा.२०२] | न च अन्यत् संस्तारकादि वर्षासु साधूनां वितरति श्रावकजनस्तथासामाचार्यभावात् । अथ अन्यत्र क्षेत्रान्तरे गम्यते यत्र न पानीयस्यन्दस्तत आह-अन्यत्र गम्यते काले ऋतुबद्ध न गाथा ४०९५-४१०२ संग्रहपरिज्ञा सम्पत् |१५६९ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy