SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् www.kobatirth.org उज्जुमती विपुलमती, जे वट्टंती सुयंगवी धीरा । मणपज्जवनाणत्थे, जाणसु ववहारसोहिकरे ॥ ४०१२॥ ये ऋजुमतौ विपुलमतौ वा मनः पर्यवज्ञाने श्रुताङ्गविदो धीरा वर्त्तन्ते, तान् उदशम मनः पर्यवज्ञानस्थान् जानीत व्यवहारशोधिकरान् शुद्धव्यवहारकारिणः ॥ ४०१२॥ उद्देशकः १५४७ (B) आदिगरा धम्माणं, चरित्त - वरनाण- दंसणसमग्गा । सव्वत्तगनाणेणं, ववहारं ववहरंति जिणा ॥ ४०१३ ॥ Acharya Shri Kailashsagarsuri Gyanmandir ये धर्मयोः श्रुतधर्मस्य चारित्रधर्मस्य च आदिकराः तत्प्रथमतया प्रवर्त्तनशीलाश्चारित्रवरज्ञान- दर्शनसमग्रास्ते जिना: सर्वत्रग-ज्ञानेन व्यवहारं व्यवहरन्ति । उक्तः प्रत्यक्षः ॥ ४०१२॥ सम्प्रति परोक्षमाह पच्चक्खागमसरिसो, होति परोक्खो वि आगमो जस्स । चंदमुही विव सो वि हु, आगमववहारवं होति ॥४०१४॥ [जीतक.भा.११०] १. चंदमुहीव तु सो-जीतकल्पभाष्ये ॥ For Private And Personal गाथा ४००५-४०१४ पञ्चविधा * व्यवहाराः १५४७ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy