SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १५४१ (B) www.kobatirth.org इच्चेसो पंचविहो, ववहारो आभवंतितो नाम । पच्छित्ते ववहारं, सुण वच्छ ! समासतो वोच्छं ॥ ३९८८ ॥ इत्येष आभवन्तिको नाम व्यवहारः पञ्चविध उक्तः । अत ऊर्ध्वं प्रायश्चित्ते व्यवहारं समासतो वक्ष्ये । तं च वत्स ! वक्ष्यमाणं शृणु ॥ ३९८८ ॥ सो पुण चउव्विहो दव्व-खेत्त - काले य होति भावे य । सच्चित् अच्चित्ते, दुविहो पुण होइ दव्वम्मि ॥ ३९८९ ॥ Acharya Shri Kailashsagarsuri Gyanmandir स पुनः प्रायश्चित्तव्यवहारश्चतुर्विधः । तद्यथा - द्रव्ये क्षेत्रे काले भावे च । तत्र द्रव्ये पुनर्द्विविधो भवति । तद्यथा- सचित्ते अचित्ते च ॥ ३९८९ ॥ तत्र प्रथमतः सचित्ते विवक्षुरिदमाह- पुढवि - दग - अगणि- मारुय - वणस्सइ-तसेसु होति सच्चित्ते । अचित्ते पिंड उवही, दस पन्नरसेव सोलसगे ॥ ३९९०॥ संघट्टण - परियावण - उद्दवणा वज्जणाए सद्वाणं । दाणं तु चत्थादी, तत्तियमेत्ता व कल्लाणा ॥ ३९९१ ॥ For Private And Personal गाथा | ३९८३-३९९१ क्षेत्रादिषु व्यवहारः १५४१ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy