SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १५३७ (A) www.kobatirth.org अथ कीदृशो मार्गोपदर्शननिमित्तमुपसम्पद्यते ? तत आहअव्वत्तो अविहाडो, अदिट्ठदेसी अभासितो वा वि । एगमणेगे उवसंपयाए चउभंगो जा पंथो ॥ ३९७५ ॥ Acharya Shri Kailashsagarsuri Gyanmandir अव्यक्तो वयसा१ अविहाडो अप्रगल्भः २ अदृष्टदेशी अदृष्टपूर्वदेशान्तरः ३ अभाषिकः देशभाषापरिज्ञानविकलः४ । सा चोपसम्पत् एकस्य अनेकस्य च । अत्र चतुर्भङ्गी । तद्यथाएकं एक उपसम्पद्यते१ एकमनेकः २ अनेकमनेकः ३ अनेकमेक: ४ । सा चोपसम्पत्तावद् यावत् पन्थाः । किमुक्तं भवति ? - यावत् पन्थानं व्रजति ततो वा प्रत्यागच्छतीति ॥ ३९७५ ।। एतदेव सविशेषमभिधित्सुराह गयागते गयनियते, फिडिय गविट्ठे तहेव अगविट्ठे । उब्भामग सन्नायग, नियट्ट अद्दिट्ठ अभासी य ॥ ३९७६ ॥ अव्यक्ता अविहाडा अदेशिका अभाषिका वा अन्यं साधुमुपसम्पद्यन्ते- 'अस्मान् अमुकप्रदेशे नयत' । अथवा यत्र तेषां गन्तव्यं तत्र ये विवक्षितसाधोरन्ये व्यक्त - विहाडादयो गन्तुकामास्तान् ब्रुवते — 'वयं युष्माभिस्सह समागमिष्यामस्तत्र यत्र ( यूयम् ) गन्तुकामा 'स्ततो For Private And Personal गाथा |३९७१-३९७७ मार्गोपसम्पत् १५३७ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy