SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५३३ (A) विश्राम्यति ततः सा छिन्नोपसम्पत्। एवं छिन्नाच्छिन्नभेदेनाऽऽवलिका-मण्डलिकाक्रमः पठत्यपि पूर्वोक्त एव द्रष्टव्यः। तदेवमुक्तैषा श्रुतोपसम्पत्। अत ऊर्ध्वं सुखदुःखतां सुखदुःखोपसम्पदं वक्ष्ये ॥ ३९५९ ॥ तामेवाहअभिधारे उववन्नो, दुविहो सुहदुक्खितो मुणेयव्वो। तस्स उ किं आभवती, सच्चित्ताऽचित्तलाभस्स ? ॥ ३९६०॥ सुखदुःखितो द्विविधो ज्ञातव्यः। तद्यथा- अभिधारयतीति अभिधारः अभिधारयन्, उपपन्नः सुखदुःखोपसम्पदं प्राप्तः। तस्य द्विविधस्यापि सचित्तलाभस्य अचित्तलाभस्य वा मध्ये किमाभवति? इति वक्तव्यम् ॥ ३९६० ॥ अथ कः सुखदुःखोपसम्पदमुपपद्यते ? तत आहसहायगो तस्स उ नत्थि कोई, सुत्तं च तक्केइ न सो परत्तो। एगाणिए दोसगणं विदित्ता, सो गच्छमब्भेइ समत्तकप्पं ॥ ३९६१॥ VANI गाथा ३९५६-३९६३ श्रुतोपसम्पत् |१५३३ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy