SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १५३० (A) www.kobatirth.org दिट्ठो मायी१ अमायीर, एवमदिट्ठो वि होइ दुविहो उ । अमायी उ अप्पिणती, मायी उ न अप्पिणे जो उ ॥ २ ॥ आद्यगाथाव्याख्यानं प्राग्वत् । दृष्टो द्विविध:- मायी१ अमायी२ च । एवमदृष्टोऽपि द्विविधो भवति- मायी१ अमायी२ च । तत्र अमायी लब्धं सचित्तादिकमर्पयति । यस्तु मायी स नार्पयति, ततः स बलाद् व्यवहारेण दाप्यते । शेषं तथैव ॥ ३९५० ॥ एवं ता जीवंते अभिधारेंतो उ एइ जो साहू | कालगते एयम्मि उ, इणमन्नो होइ ववहारो ॥ ३९५१ ॥ Acharya Shri Kailashsagarsuri Gyanmandir एवं तावद् जीवत्यभिधार्यमाणे योऽभिधारयन् साधुरागच्छति तस्य व्यवहारः । कालगते पुनः एतस्मिन् अभिधार्यमाणे अयमन्यो भवति व्यवहारः ॥ ३९५१ ॥ तमेवाह अप्पत्ते कालगते, सुद्धमसुद्धे अदेंत देंते य । पुव्विं पच्छा निग्गय, संतमसंते सुते बलिया ॥ ३९५२ ॥ For Private And Personal ܀܀܀܀ गाथा | ३९५१-३९५५ कालगते अभिधार्यमाणे व्यवहारः १५३० (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy