SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५२८ (A) माता१ पिता२ भ्राता३ भगिनी४ पुत्रो५ दुहिता६ च, एषा खल्वनन्तरा निर्मिश्रा भवति वल्ली ॥ ३९४३ ॥ सेसाण उ वल्लीणं, परलाभो होइ दोण्णि चउरो वा। एवं परंपराए, विभास ततो विय जा परतो ॥ ३९४४॥ शेषाणां तु वल्लीनां यो लाभो भवति द्वे पुत्र-दुहितरौ यदि वा चत्वारि मातृ-पितृ- | भ्रातृ-भगिनीरूपाणि स समस्तोऽपि परलाभः, अभिधारितस्य लाभ इत्यर्थः । एवं परम्परायामपि विभाषा कर्त्तव्या। ततोऽपि या परतो वल्ली तस्य या परतः ताः सर्वा अपि परलाभः ।। ३९४४॥ गाथा ३९४४-३९५० सम्प्रति मिश्रवल्लीप्रतिपादनार्थमाह श्रुतोपमाउम्माया१ य पियार, भाया३ भगिनी४ य एव पिउणो 'वि। सम्पदादिः पुत्तो१ धूयार य तहा, भाउयमादी चउण्हं पि ॥ ३९४५॥ ४१५२८ (A) १. वि चत्तारि- इति पाठः छन्दोनुसारं सम्भाव्यते इति ला. टिप्पणे॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy