________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १५२८ (A)
माता१ पिता२ भ्राता३ भगिनी४ पुत्रो५ दुहिता६ च, एषा खल्वनन्तरा निर्मिश्रा भवति वल्ली ॥ ३९४३ ॥
सेसाण उ वल्लीणं, परलाभो होइ दोण्णि चउरो वा। एवं परंपराए, विभास ततो विय जा परतो ॥ ३९४४॥
शेषाणां तु वल्लीनां यो लाभो भवति द्वे पुत्र-दुहितरौ यदि वा चत्वारि मातृ-पितृ- | भ्रातृ-भगिनीरूपाणि स समस्तोऽपि परलाभः, अभिधारितस्य लाभ इत्यर्थः । एवं परम्परायामपि विभाषा कर्त्तव्या। ततोऽपि या परतो वल्ली तस्य या परतः ताः सर्वा अपि परलाभः ।। ३९४४॥
गाथा
३९४४-३९५० सम्प्रति मिश्रवल्लीप्रतिपादनार्थमाह
श्रुतोपमाउम्माया१ य पियार, भाया३ भगिनी४ य एव पिउणो 'वि।
सम्पदादिः पुत्तो१ धूयार य तहा, भाउयमादी चउण्हं पि ॥ ३९४५॥ ४१५२८ (A) १. वि चत्तारि- इति पाठः छन्दोनुसारं सम्भाव्यते इति ला. टिप्पणे॥
For Private And Personal