SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री दशम तदेवं गतं क्षेत्रद्वारम्। अधुना श्रुतद्वारमाहव्यवहार दुविहा सुओवसंपय, अभिधारते१ तहा पढंते२ य। सूत्रम् एक्केक्का वि य दुविहा, अणंतर१ परंपरार चेव ॥ ३९३७ ॥ उद्देशकः द्विविधा श्रुतोपसम्पत्। तद्यथा- अभिधारयति१ पठतिर च, एकैकाऽपि द्विधा१५२६ (A) II अनन्तरा परम्परा च। तत्राभिधारयत्यनन्तरा नाम- एकः साधः कञ्चिदाचार्यमभिधारयति योऽसावभिधार्यमाणः स न किञ्चिदन्यमभिसन्धारयति। परम्परा नाम-एको यतिः कञ्चिदाचार्यमभिधारयति, सोऽप्यभिधार्यमाणोऽन्यमभिधारयति, सोऽप्यन्यम्, सोऽप्यन्यम्, एवमनियतं परिमाणम् ॥ ३९३७ ॥ एतदेवाहएत्थं सुयं अहीहामि, सुयवं सो य अन्नहिं। वच्चंतो सोऽभिधारेंतो, सो वि अन्नं तमेव वा ॥ ३९३८॥ १. अत्र ३९३८ गाथायं तृतीयं चरणे अनुष्टुप् च्छन्दः॥ गाथा ३९३७-३९४३ श्रुतद्वारम् |१५२६ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy