SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १५२३ (B) www.kobatirth.org असंथरे अनिताणं कुल-गण-संघे य होइ ववहारो । वइयं पुण खेत्तं होइ पमाणेण बोधव्वं ? ॥ ३९२८ ॥ असंस्तरे अन्यत्रासंस्तरणे पुनरनिर्गच्छतां कुले गणे सङ्घ च भवति व्यवहारः । कियत् पुनः क्षेत्रं भवति प्रमाणेन बोद्धव्यम् ॥ ३९२८ ॥ तत्राह एत्थ सकोसमकोसं मूलनिबद्धं गामममुयंताण । सच्चित्ते अच्चित्ते, मीसे य विदिन्नकालम्मि ॥ ३९२९ ॥ Acharya Shri Kailashsagarsuri Gyanmandir अत्र क्षेत्रमार्गणायां यत् [ वर्षाप्रायोग्यं ] क्षेत्रं मासप्रायोग्यं वा तत् सक्रोशमक्रोशं च । तत्र यत् सक्रोशं तत् पूर्वादिषु दिक्षु प्रत्येकं सगव्यूतम् ऊद्धर्वम् अधश्चार्द्धक्रोशम्, अर्द्धयोजने. च समन्ततो यस्य ग्रामाः सन्ति । अक्रोशं नाम- यस्य मूलनिबन्धात् परतः षण्णां दिशामन्यतरस्यामेकस्यां द्वयोस्तिसृषु वा दिक्षु अटवी-जल- श्वापद-स्तेन पर्वत-नदीव्याघातेन For Private And Personal गाथा |३९२३-३९२९ क्षेत्रानुज्ञापना १५२३ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy