SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १५२२ (B) स्म' इति ॥ ३९२३ ॥ घोषणस्यैव प्रकारान्तरमाह www.kobatirth.org विभिज्जंते व ते पत्ता, न्हाणादीसु समागमे । पहुप्ते य नो कालाऽऽसन्ना घोसणयं ततो ॥ ३९२४ ॥ साधूनां स्नानादिषु समागमे यो यत आगतः स तत्र संस्थितः, ते च विवक्षिताः क्षेत्रमनुज्ञाप्य तत्र प्राप्ताः, तत्र यद्येकैकस्य गच्छस्य समीपे गत्वा क्रमेण कथ्यते तदा कालो न प्राप्यते, उत्सूरस्य भवनात् ततो ये सङ्घसमवायाच्चैत्याद्वा सम्प्रस्थितास्तान् आसन्नान् कृत्वा मेलापके मेलापयित्वा महता शब्देन घोषणकं कुर्वते यथा - ' शृणुत साधवः ! अस्माभिरमुकं क्षेत्रं वर्षानिमित्तमनुज्ञापितमिति' ॥ ३९२४ ॥ 'सोच्चा सन्निस्से 'त्यादि [गा. ३९२२] व्याख्यानार्थमाह दाणादिसड्ढकलियं, सोऊणं तत्थ कोइ गच्छेज्जा । रमणिज्जं खेत्तं ति य, धम्मकहालद्धिसंपन्नो ॥ ३९२५ ॥ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal गाथा | ३९२३-३९२९ क्षेत्रानुज्ञापना १५२२ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy