SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशकः १३७१ (B) www.kobatirth.org वा दह्यन्ते, दुष्टेन वा श्वापदेन केनापि गृह्यन्ते, ततो गवेषयितुं न शक्नुवन्ति तर्हि स्थविरेणावश्यमुक्तप्रकारेण मार्गणा कर्त्तव्या ॥ ३४७१ ॥ अह पुण न संथरेज्जा, तो गहिएणेव हिंडते भिक्खं । जइ न तरेज्जाहि ततो, ठवेज्ज ताहे असुन्नम्मि ॥ ३४७२ ॥ Acharya Shri Kailassagarsuri Gyanmandir यदि चतुर्थेन षष्टेनाष्टमेन वा गवेषणं कर्तुं न संस्तरेत् ततस्तदा तत् उपकरणमशून्ये प्रदेशे स्थापयेत्, तत्रापि यानि वर्जनीयानि स्थानानि तानि प्रदर्शयति स्थापयेत् ॥ ३४७२ ॥ अह पुण ठविज्जिमेहिं तु सुन्नग्गिकम्मकुच्छिएसुं वा । नाण्णवेज्ज दीहं, बहुभुंज परिच्छए पत्तं ॥ ३४७३॥ तिसु लहुग दोसु लहुगो, खद्धाइयणे चउलहू होंति । चउगुरुग संखडीए, अप्पत्तपडिच्छमाणस्स ॥ ३४७४ ॥ अत्राद्यगाथापदानां द्वितीयगाथोक्तप्रायश्चित्तैः सह यथासङ्ख्येन योजना, सा चैवम् - अथ १. आत्रद्यपदगाथानां सं. ॥ For Private and Personal Use Only गाथा | ३४६७-३४७४ वृद्धस्य * एकाकिभवनकारणानि १३७१ (B)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy