SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३७० (B)| अथैकोऽपि सहायो न विद्यते तदा स स्थविर एकाक्यपि पुरतः प्रवर्त्यते, तत्र यदि सार्थादिवशतस्त्वरितं गच्छन् स गणः पुरतो गच्छेत्, यदि वा पथि परिरयादिना स स्फिटितो भवेत्, तत्र एकं साधुं रिक्तमुपकरणरहितं स्थापयेत्। अथ तत्र शरीरापहारिस्तेनभयं दुष्टव्याघ्रादिश्वापदभयं वा ततः स मोक्तुं न शक्यते तर्हि अग्रेतनस्थानात् प्रतिनिवर्तमानं पथिक मप्पाहे इति सन्देशापयेत् यथा-अग्रे साधुसमुदायो व्रजन्नास्ते तस्मात् त्वरितमागम्यतामिति ॥ ३४६८ ॥ सम्प्रति यथा स स्फिटितो भवति तथा प्रदर्शयति सारिक्खकड्डणीए, अहवा वातेण होज पुट्ठो उ । एवं फिडितो होजा, अहवा वी परिरएणं तु ॥ ३४६९ ॥ कालगए व सहाए, फिडितो अहवा वि संभमो होजा । पढमबिइतोदएण व, गामपविट्ठो व जो होज्जा ॥ ३४७०॥ पथि गच्छतो मार्गद्वयं तत्र येन पथा गच्छो गतस्तस्मादन्यस्मिन् पथि केचित् साधुसदृशाः पुरतो गच्छन्तो दृष्टास्ततः साधव एते गच्छन्तीति सादृश्यमिति सादृश्यकर्षिन्या विप्रलब्धस्सन् गाथा ३४६७-३४७४ वृद्धस्य एकाकिभवनकारणानि १३७० (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy