SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३६६ (A) वुड्डावासे चेवं, गहणादिपदा उ होति नायव्वा । णाणत्त खेत्तकाले, अप्पडिहारी य सो नियमा ॥ ३४५४ ॥ वृद्धावासेऽप्येवं पूर्वोक्तेन प्रकारेण ग्रहणादीनि पदानि भवन्ति ज्ञातव्यानि। किमुक्तं |* भवति? यथा प्राक् वर्षावासे ग्रहणाऽनुज्ञापनकाङ्गिकाऽकुच-प्रायोग्यलक्षणानि पञ्च द्वाराण्यभिहितानि तथा वृद्धावासेऽप्यनुगन्तव्यानि तुशब्दो विशेषणे, स चैतत् विशिनष्टि वृद्धावासे ऋतुबद्धेऽप्येष एव विधिरिति, नवरमत्र नानात्वं क्षेत्रे काले च तथा नियमादप्रतिहारी स वृद्धावासयोग्यः संस्तारको संग्रहीतव्यः ॥ ३४५४ ॥ सम्प्रत्येतदेव स्पष्टं विभावयिषुराहकाले जा पंचाहं, परेण वा खेत्त जाव बत्तीसा । ४३४५४-३४५८ | वृद्धावासे अप्पडिहारी असती, मंगलमादीसु पुव्वुत्ता ॥ ३४५५॥ विशेषयतनादिः इह वर्षावासे संस्तारकस्याऽऽनयने कालत उत्कर्षेण त्रीणि दिनान्युक्तानि, अत्र वृद्धावासे ||१३६६ (A) काले कालमधिकृत्य यावत् पञ्चाहं पञ्च दिनानि, ततः परेण वा आनयनं द्रष्टव्यम्। गाथा For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy