SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशक: १३६४ (B) ܀܀܀܀ ܀܀܀ www.kobatirth.org प्राणाद्वित्रिचतुरिन्द्रियाः, आदिशब्दात् जीवादिपरिग्रहः ॥ ३४४७ ॥ गतमेकाङ्गिकद्वारमिदानीमकुचद्वारं, 'कुच स्पन्दने' न कुचतीत्यकुचः, इगुपान्त्यलक्षणः कप्रत्ययः । यस्तथाबद्धस्सन् न स्पन्दते सोऽकुचो ग्राह्यः यस्तु कुचबन्धनः स परिहार्यः । तथा चाह बंधणम्मि लहुगा, विराहणा होइ संजमायाए । सिढिलिज्जंतम्मि जहा, विराहणा होइ पाणाणं ॥ ३४४८ ॥ पवडेज्ज व दुब्बद्धे, विराहणा तत्थ होइ आयाए । जम्हा एए दोसा, तम्हा हु कुयं न बंधेज्जा ॥ ३४४९॥ Acharya Shri Kailassagarsuri Gyanmandir कुचं शिथिलं बन्धनं यस्य तस्मिन् कुचबन्धने संस्तारके गृह्यमाणे प्रायश्चित्तं चत्वारो लघुकाः। तथा विराधना भवति संयमे आत्मनि च यतस्तस्मिन् शिथिल्यमाने शिथिलबन्धनतया प्रस्पन्दमाने प्राणानां विराधना भवति एषा संयमविराधना । दुर्बद्धे स For Private and Personal Use Only गाथा | ३४४६ - ३४५३ संस्तारकस्य एकाङ्गिकादिप्रकारे विधिः | १३६४ (B)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy