SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३६० (A) . सङ्घाटकयोः साधारणम्। अथ पृष्टे गृहस्थैराख्यातं गृहस्थेनोर्वीकृतस्तथा यथाभावेन याचितो लब्धश्चासौ सोऽप्यानीतः पूर्वसङ्घाटकस्याऽऽभवति । अपरे तु द्वयोरपि साधारणमाहुः ॥३४३० ॥ छन्ने उद्धोवकतो, संथारो जइवि सो अहभावा । तत्थ वि सामायारी, पुच्छिज्जइ इतरहा लहुतो ॥ ३४३१ ॥ यद्यपि च संस्तारको यथाभावात् यथाभावेन गृहस्थैः छन्ने प्रदेशे ऊोपकृतो ज्ञायते चैतत् तथापि तत्रेयं सामाचारी- गृहस्थोऽवश्यमुक्तप्रकारेण पृच्छयते, इतरथा पृच्छाकरणाऽभावे प्रायश्चित्तं लघुको मासः॥ ३४३१॥ गतं यथाभावद्वारं, विपरिणामन-धर्मकथा-व्यवच्छिन्नभावानि द्वाराणि पूर्ववत् भावनीयानि। तदेवाह सेसाई तह चेव य, विप्परिणामाइयाई दाराई । बुद्धीए विभासेज्जा, एत्तो वोच्छं पभुद्दारं ॥ ३४३२ ॥ .. . गाथा ३४३१-३४३७ संस्तारके आभवद्व्यवहारः १३६० (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy