SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३५९ (A) याचते, तत्राऽन्यो मनुष्योऽन्यं संस्तारकं यदि ददाति, यदि वा स एव पूर्वसङ्घाटकयाचितसंस्तारकस्वामी परमन्यं संस्तारकं तदा कल्पते, पूर्वयाचितस्तु अनेन अन्येन वा दीयमानो न कल्पते तथा चाह सेसाणि य दाराणी, तह वि य बुद्धीए भासणियाई । उद्धद्दारे वि तहा, णवरं उद्धम्मि णाणत्तं ॥ ३४२८ ॥ शेषाण्यपि विपरिणामवर्जानि श्रुत्वादीनि द्वाराणि तथैव प्रागुक्तप्रकारेणैव बुद्ध्या परिभाव्य भाषणीयानि, तानि च तथैव भाषितानि। गतं संज्ञातिकद्वारमिदानीमूर्ध्वद्वारमाह-ऊर्ध्वद्वारेऽपि तथा पूर्वोक्तप्रकारेण द्वाराणि षडपि श्रुत्वादीनि योजनीयानि नवरमूर्ध्व ऊर्ध्वकरणे नानात्वम् | ॥ ३४२८ ॥ तदेव भावयति आणेऊण न तिन्ने, वासस्स य आगमं तु नाऊणं। मा उल्लेज हु छन्ने, ठवेइ मा वन्नो मग्गेजा ॥ ३४२९॥ ११३५९ (A) सङ्घाटकेन क्वापि गृहे संस्तारको दृष्टो याचितो लब्धश्च आनेतुमपि च व्यवसितः परं | गाथा ३४२५-३४३० संस्तारकमार्गणे आभवन व्यवहारः For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy