SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् अष्टम उद्देशकः १३५७ (A) प्रथमसनाटकेन संस्तारके याचिते लब्धे नेतुमशक्यतया तत्रैव मुक्ते अन्यस्सङ्घाटकस्तत्र समागत्य संस्तारकं याचते तत्र यदि अन्यो मनुष्योऽन्यं संस्तारकं दद्यात् स वा प्रथमसङ्घाटकयाचितोऽन्यं तदा स तस्य कल्पते, यः पुनः प्रणयितः स तेनान्येन वा दीयमानो न कल्पते ॥ ३४२१ ॥ तथा च विपरिणामद्वारमुक्त्वा शेषद्वाराणामतिदेशमाहअहभावाऽऽलोयण-धम्मकहण-वोच्छिन्नमन्नदाराणि । नेयाणि तहा चेव उ, जहेव ओभट्ठदारम्मि ॥ ३४२२ ॥ यथाभावद्वारम् आलोयणत्ति पदैकदेशे पदसमुदायोपचाराद् आलोचनां श्रुत्वेति द्वारं धर्मकथनद्वारं व्यवच्छिन्नभावद्वारमन्यद्वारं चेति पञ्च द्वाराणि यथैव चाऽवभाषितद्वारेऽभिहितानि तथैव ज्ञेयानि षष्ठं तु विपरिणामद्वारं साक्षादुक्तम् ॥३४२२॥ गतं लब्धद्वारमिदानीं संज्ञातिकद्वारमाहसन्नातिए वि एच्चिय, दारा नवरं इमं तु नाणत्तं । आयरिएणाभिहितो, गेण्हह संथारयं अज्जो! ॥ ३४२३॥ गाथा ३४२०-३४२४ संस्तारकमार्गणे आभवनादिः १३५७ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy